शुक्रवार, 21 फ़रवरी 2014

आश्चर्ययुक्त भगवानकी चेष्टा।

(श्री मद्भागवत-)

अहो विचित्रं भगवद्विचेष्टितं
घ्नन्तं जनोऽयं हि मिषन्न पश्यति ।
ध्यायन्नसद्यर्हि विकर्म सेवितुं
निर्हृत्य पुत्रं पितरं जिजीविषति ॥ ५-१८-३ ॥

वदन्ति विश्वं कवयः स्म नश्वरं
पश्यन्ति चाध्यात्मविदो विपश्चितः ।
तथापि मुह्यन्ति तवाज मायया
सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ ५-१८-४ ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें