बुधवार, 24 सितंबर 2014

सुभाषित,संस्कृतमें।

असती भवति सलज्जा क्षारं नीरं च शीतलं भवति ।
दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥
(पंच.४२२)।
असती भवति सलज्जा
क्षारम्̣ नीरम्̣ च शीतलम्̣ भवति।
दंभी भवति विवॆकी
प्रियवक्ता भवति धूर्तजनः॥

पञ्च_१.४५१॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें