असती भवति सलज्जा क्षारं नीरं च शीतलं भवति ।
दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥
(पंच.४२२)।
असती भवति सलज्जा
क्षारम्̣ नीरम्̣ च शीतलम्̣ भवति।
दंभी भवति विवॆकी
प्रियवक्ता भवति धूर्तजनः॥
पञ्च_१.४५१॥
इस जगतमें अगर संत-महात्मा नहीं होते, तो मैं समझता हूँ कि बिलकुल अन्धेरा रहता अन्धेरा(अज्ञान)। श्रद्धेय स्वामीजी श्री रामसुखदासजीमहाराज की वाणी (06- "Bhakt aur Bhagwan-1" नामक प्रवचन) से...
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें